Tuesday, September 14, 2010

हिन्दी

हिन्दी केवल भाषा नहीं
परिभाषा है 
भारतीयता की ,
पर्याय है
प्रत्येक दैवी-मानवी
सम्प्रेषण का .
माध्यम है
प्रबल हार्दिक , अमूल
भावुकता का ,
विनाश है
अंतस के व्यापक
तमस  का .
प्रमाण है
परमोच्च आद्य व
सनातनता का.
ध्वनि है , झंकार है .
मानस की मूकता
अर्थ  है, प्रभाव है
समग्र, पुष्ट
मानवीयता का .
हिन्दी भाषा ही नहीं
पहचान है
भारतीयता की.
हिन्दी को केवल भाषा कहना
अन्याय है ,
अपमान है ,
भारत माता का .
            --- केशव कुमार

(मैसूर  हिन्दी प्रचार परिषद् पत्रिका के मार्च २००६ में प्रकाशित )

Thursday, September 2, 2010

मधुराष्टकं -2

गुंजा  मधुरा माला मधुरा यमुना मधुरा विची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं ..

गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरं .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं ..

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा   .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं ...

वन्दे कृष्णं जगद्गुरुम !!!!!!!!
अधरं मधुरं वदनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं ..

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं ..

वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं ..

गीतं मधुरं पीतं मधुरं भक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं ..

करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं ..